A 392-5 Vāsavadattā

Template:IP

Manuscript culture infobox

Filmed in: A 392/5
Title: Vāsavadattā
Dimensions: 24.8 x 10.7 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1867
Remarks:


Reel No. A 392/5

Inventory No. 85575

Title Vāsavadattā vyākhyā

Remarks

Author Subandhu

Subject Kāvya

Language Sanskrit

Text Features explains about the love, tragedy

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete and damaged by the mice

Size 25 x 10.3 cm

Binding Hole

Folios 30

Lines per Folio 11

Foliation numerals on the verso

Place of Deposit NAK

Accession No. 4/1867/3

Manuscript Features

Excerpts

Beginning

||| varttate | svaṃrupānūrddhayostalamityamaraḥ | āryāvṛtaṃ || lakṣmaitatsaptagaṇāgopetābhavatineha viṣamejaḥ || ṣaṣtḥoyaṃ nalaghū vā prathameardhe niyata māryāyāḥ || 1 || ṣaṣtḥe dvitīpalātparakenlemukhalācca sapati padaniyamaḥ || carameardhe paṃcamake tasmādihabhavati ṣaṣtḥola iti lakṣaṇāt || 1 || khinnosīti | he kṛṣṇa khinnosi govardhana dhāraṇāditibhāvaḥ | śailaṃgovardhanaṃ muṃcavayaṃ vibhṛmaḥ iti gopeṣuvadatsu śithilabhujaḥ ślathavāhuḥ |
(fol. 2r1–4)

End

stabdhaṃ niścalaṃ kruddhaṃkruddhamutkṣiptaṃlāṃgulaṃ vibhaktiṃ tādṛk | cītkurvan girikuṃjakuṃjajaraśiraḥ kuṃbhaschalaschopaṃ purovartti hariḥ siṃhaḥ sarvāṃga saṃkocanāccitreṇāppabhilikhituṃ na śakyate | atraśiraḥ padamadhikaṃ || turaṃgasiṃhayoḥ skaṃdhakeśeṣu vakuladrume || punnāga vṛkṣekiṃjalke kesaraḥ syāditi haimaḥ | anaṃtaraṃ siṃhāvalokanānaṃtaraṃ viṃdhyāṭavyā viṃdhyāraropana katicitpadānigatvā kāminaivamadanaśalākāṃ kitasya jabūvṛkṣasya śītalachāyāyāṃ viśaśrāmetyacayaḥ | madana śalā |||
(fol. 35v7–11)

Microfilm Details

Reel No. A 392/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 01-11-2003